सु॒वृद्रथो॑ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ॑थ॒: क्रतु॑म॒न्तानु॑ पृ॒क्षे। वपु॑र्वपु॒ष्या स॑चतामि॒यं गीर्दि॒वो दु॑हि॒त्रोषसा॑ सचेथे ॥
suvṛd ratho vartate yann abhi kṣāṁ yat tiṣṭhathaḥ kratumantānu pṛkṣe | vapur vapuṣyā sacatām iyaṁ gīr divo duhitroṣasā sacethe ||
सु॒ऽवृत्। रथः॑। व॒र्त॒ते॒। यन्। अ॒भि। क्षाम्। यत्। तिष्ठ॑थः। क्रतु॑ऽमन्ता। अनु॑। पृ॒क्षे। वपुः॑। व॒पु॒ष्या। स॒च॒ता॒म्। इ॒यम्। गीः। दि॒वः। दु॒हि॒त्रा। उ॒षसा॑। स॒चे॒थे॒ इति॑ ॥ १.१८३.२
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
यज्ञ व स्वाध्याय
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे क्रतुमन्ता यानसाधकचालकौ युवां सुवृद्रथः क्षां यन्नभि वर्त्तते यत्पृक्षे युवां तिष्ठथो यद्वपुरस्ति येन वपुष्यानु सचतां यथेयं गीर्वक्ता च दिवो दुहित्रोषसा सह युवां सचेथे तथा कथन्न भाग्यशालिनौ भवथः ? ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Our aircraft should be pretty good.
O intelligent manufacturer and driver of the vehicles ! your aircraft goes round the earth, and then lands at the end of flight. Let its beautiful form come in contact with other objects (planet and stars even). May this cultured and refined speech and its speaker associate with the dawn, daughter of the sun. It is a simile.
