किमत्र॑ दस्रा कृणुथ॒: किमा॑साथे॒ जनो॒ यः कश्चि॒दह॑विर्मही॒यते॑। अति॑ क्रमिष्टं जु॒रतं॑ प॒णेरसुं॒ ज्योति॒र्विप्रा॑य कृणुतं वच॒स्यवे॑ ॥
kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate | ati kramiṣṭaṁ juratam paṇer asuṁ jyotir viprāya kṛṇutaṁ vacasyave ||
किम्। अत्र॑। द॒स्रा॒। कृ॒णु॒थः॒। किम्। आ॒सा॒थे॒। जनः॑। यः। कः। चि॒त्। अह॑विः। म॒ही॒यते॑। अति॑। क्र॒मि॒ष्ट॒म्। जु॒रत॑म्। प॒णेः। असु॑म्। ज्योतिः॑। विप्रा॑य। कृ॒णु॒त॒म्। व॒च॒स्यवे॑ ॥ १.१८२.३
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
युक्ताहार-विहार के साथ प्राणसाधना
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे दस्राऽध्यापकोपदेशकौ युवां यः कश्चिदहविर्जनो महीयते तस्मै वचस्यवे विप्राय ज्योतिः कृणुतम्। पणेरसुमतिक्रमिष्टं जुरतं च किमत्रासाथे किं कृणुथश्च ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
We should emulate noble teachers and preachers.
O teachers and preachers ! you remove all miseries. Why are you sitting here inactive? Why do you stay where any non-performer of Yajna and selfish living person is respected ? Reprimand him; take away the life of that wicked person as he deals dishonestly. Grant light (of wisdom) to the pious and wise man who attempts to speak with knowledge and your praise.
