यस्मा॑दृ॒ते न सिध्य॑ति य॒ज्ञो वि॑प॒श्चित॑श्च॒न। स धी॒नां योग॑मिन्वति॥
yasmād ṛte na sidhyati yajño vipaścitaś cana | sa dhīnāṁ yogam invati ||
यस्मा॑त्। ऋ॒ते। न। सिध्य॑ति। य॒ज्ञः। वि॒पः॒ऽचितः॑। च॒न। सः। धी॒नाम्। योग॑म्। इ॒न्व॒ति॒॥
स्वामी दयानन्द सरस्वती
वही सब जगत् को रचता है, इसका उपदेश अगले मन्त्र में किया है-
हरिशरण सिद्धान्तालंकार
अहंकार - शून्यता
स्वामी दयानन्द सरस्वती
स एव सर्वं जगद्रचयतीत्युपदिश्यते।
हे मनुष्या ! यस्माद्विपश्चितः सर्वशक्तिमतो जगदीश्वरादृते यज्ञश्चन न सिध्यति स सर्वप्राणिमनुष्याणां धीनां योगमिन्वति॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
God creates the whole world is taught in the seventh Mantra.
God who is Omnipotent and Omniscient and with out whom this world can never be accomplished, pervades and knows the association of intellects and actions.
