ओ सुष्टु॑त इन्द्र याह्य॒र्वाङुप॒ ब्रह्मा॑णि मा॒न्यस्य॑ का॒रोः। वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
o suṣṭuta indra yāhy arvāṅ upa brahmāṇi mānyasya kāroḥ | vidyāma vastor avasā gṛṇanto vidyāmeṣaṁ vṛjanaṁ jīradānum ||
ओ इति॑। सुऽस्तु॑तः। इ॒न्द्र॒। या॒हि॒। अ॒र्वाङ्। उप॑। ब्रह्मा॑णि। मा॒न्यस्य॑। का॒रोः। वि॒द्याम॑। वस्तोः॑। अव॑सा। गृ॒णन्तः॑। वि॒द्याम॑। इ॒षम्। वृ॒जन॑म्। जी॒रऽदा॑नुम् ॥ १.१७७.५
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
स्तवन व प्रभु-प्राप्ति
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
ओ इन्द्र यथा वयं मान्यस्य कारोर्ब्रह्माणि वस्तोरुपविद्याम यथा वावसा गृणन्तः सन्त इषं वृजनं जीरदानुञ्च विद्याम तथा त्वं सुष्टुतोऽर्वाङ्याहि ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The rich should honor the worthy persons.
O Indra! you are President of the Assembly and giver of wealth. Glorified by us, you come and accept the praises of the persons who perform noble deeds. Because of this we would ever enjoy prosperity, strength and long life, after achieving the knowledge about the soul (spiritual science).
