आवो॒ यस्य॑ द्वि॒बर्ह॑सो॒ऽर्केषु॑ सानु॒षगस॑त्। आ॒जाविन्द्र॑स्येन्दो॒ प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥
āvo yasya dvibarhaso rkeṣu sānuṣag asat | ājāv indrasyendo prāvo vājeṣu vājinam ||
आवः॑। यस्य॑। द्वि॒ऽबर्ह॑सः। अ॒र्केषु॑। सा॒नु॒षक्। अस॑त्। आ॒जौ। इन्द्र॑स्य। इ॒न्दो॒ इति॑। प्र। आ॒वः॒। वाजे॑षु। वा॒जिन॑म् ॥ १.१७६.५
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
उपासना-सातत्य
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे इन्दो यस्य द्विबर्हसोऽर्केषु सानुषगसत्। यं त्वमावः स इन्द्रस्याजौ वाजेषु वाजिनं त्वा प्रावः सततं रक्षन्तु ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The army and its commanders should protect each other.
O King Indra ! you are the ruler and behave like the moon among your subjects. The person under your protection and care and whose hospitality you accept always grows by both, knowledge and industriousness.
