तस्मि॒न्ना वे॑शया॒ गिरो॒ य एक॑श्चर्षणी॒नाम्। अनु॑ स्व॒धा यमु॒प्यते॒ यवं॒ न चर्कृ॑ष॒द्वृषा॑ ॥
tasminn ā veśayā giro ya ekaś carṣaṇīnām | anu svadhā yam upyate yavaṁ na carkṛṣad vṛṣā ||
तस्मि॑न्। आ। वे॒श॒य॒। गिरः॑। यः। एकः॑। च॒र्ष॒णी॒नाम्। अनु॑। स्व॒धा। यम्। उ॒प्यते॑। यव॑म्। न। चर्कृ॑षत्। वृषा॑ ॥ १.१७६.२
स्वामी दयानन्द सरस्वती
अब प्रकृत विषय में विद्यारूप वीज के विषय को कहते हैं ।
हरिशरण सिद्धान्तालंकार
प्रभु में स्तुतिवाणियों का प्रवेश
स्वामी दयानन्द सरस्वती
अथ प्रकृतविषये विद्याबीजविषयमाह।
हे विद्वंस्तस्मिन् गिर आ वेशय यश्चर्षणीनामेक एवाऽस्ति। यमनुलक्ष्य चर्कृषद्वृषा यवं न स्वधान्नमुप्यते च ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The ways to ingrain knowledge are described.
O learned person! pervade one with praises who is the unquestioned leader of men, whose instructions are carried out and is an expert in farming and agriculture.
