त्वं हि शूर॒: सनि॑ता चो॒दयो॒ मनु॑षो॒ रथ॑म्। स॒हावा॒न्दस्यु॑मव्र॒तमोष॒: पात्रं॒ न शो॒चिषा॑ ॥
tvaṁ hi śūraḥ sanitā codayo manuṣo ratham | sahāvān dasyum avratam oṣaḥ pātraṁ na śociṣā ||
त्वम्। हि। शूरः॑। सनि॑ता। चो॒दयः॑। मनु॑षः। रथ॑म्। स॒हऽवा॑न्। दस्यु॑म्। अ॒व्र॒तम्। ओषः॑। पात्र॑म्। न। शो॒चिषा॑ ॥ १.१७५.३
स्वामी दयानन्द सरस्वती
अब राजविषय में सेनापति के विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
अव्रत दस्यु का दहन
स्वामी दयानन्द सरस्वती
अथ राज्यविषये सेनापतिविषयमाह ।
हे सेनेश हि यतः शूरस्सनिता त्वं मनुषो रथं चोदयः। सहावाञ्छोचिषा पात्रं नाव्रतं दस्युमोषस्तस्मान्मान्यभाक् स्याः ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
O Commander of the army ! you are a fearless brave person. Divide your contingents in various formations and order them to transport swiftly to move with battle wares in the field. You are mighty. Perish a wicked man who is a robber, carrying off others, articles by force, like a vessel, which is heated and purified by the flame of fire.
