वह॒ कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्त्स्यू॑म॒न्यू ऋ॒ज्रा वात॒स्याश्वा॑। प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो॑ यासिष॒द्वज्र॑बाहुः ॥
vaha kutsam indra yasmiñ cākan syūmanyū ṛjrā vātasyāśvā | pra sūraś cakraṁ vṛhatād abhīke bhi spṛdho yāsiṣad vajrabāhuḥ ||
वह॑। कुत्स॑म्। इ॒न्द्र॒। यस्मि॑न्। चा॒कन्। स्यू॒म॒न्यू इति॑। ऋ॒ज्रा। वात॑स्य। अश्वा॑। प्र। सूरः॑। च॒क्रम्। वृ॒ह॒ता॒त्। अ॒भीके॑। अ॒भि। स्पृधः॑। या॒सि॒ष॒त्। वज्र॑ऽबाहुः ॥ १.१७४.५
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
प्रभु के समीप
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे इन्द्र त्वं यस्मिंन् वातस्य वायोरिव स्यूमन्यू ऋज्रा न चाकँस्तस्मिन् कुत्सं वह सूर इव वज्रवाहुर्भवाँश्चकं प्रवृहतादभीके स्पृधोऽभियासिषत् ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
O Indra (President of the Assembly or Commander of the Army)! take your powerful and quick weapons like the lightning to that battlefield where the transport units are quick. Be mighty like the sun with strong arms in your hands; use them properly; keep them safely and expand the kingdom by making your adversaries to surrender.
