प्र यदि॒त्था म॑हि॒ना नृभ्यो॒ अस्त्यरं॒ रोद॑सी क॒क्ष्ये॒३॒॑ नास्मै॑। सं वि॑व्य॒ इन्द्रो॑ वृ॒जनं॒ न भूमा॒ भर्ति॑ स्व॒धावाँ॑ ओप॒शमि॑व॒ द्याम् ॥
pra yad itthā mahinā nṛbhyo asty araṁ rodasī kakṣye nāsmai | saṁ vivya indro vṛjanaṁ na bhūmā bharti svadhāvām̐ opaśam iva dyām ||
प्र। यत्। इ॒त्था। म॒हि॒ना। नृऽभ्यः॑। अस्ति॑। अर॑म्। रोद॑सी॒ इति॑। क॒क्ष्ये॒३॒॑ इति॑। न। अ॒स्मै॒। सम्। वि॒व्ये॒। इन्द्रः॑। वृ॒जन॑म्। न। भूम॑। भर्ति॑। स्व॒धाऽवा॑न्। ओ॒प॒शम्ऽइ॑व। द्याम् ॥ १.१७३.६
स्वामी दयानन्द सरस्वती
अब इस प्रकृत विद्वद्विषय में लोकलोकान्तर विज्ञान विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
प्रभु का विराट् रूप
स्वामी दयानन्द सरस्वती
अथ प्रकृतविषये लोकलोकान्तरविषयमाह ।
यद्य इन्द्रो वृजनं न भूम संविव्ये स्वधावानोपशमिव द्यां प्रभर्त्ति अस्मै कक्ष्ये रोदसी नारं पर्यास इत्था महिना नृभ्योऽरमस्ति ॥ ६ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The planets in the universe are dealt.
The sun with planets and Satellites envelops all great objects with its power. He is the producer of food grains and upholds the sky. The sky and earth combined are not sufficient to encompass Him. So He with His grandeur is the model of strength for all leaders.
