नक्ष॒द्धोता॒ परि॒ सद्म॑ मि॒ता यन्भर॒द्गर्भ॒मा श॒रद॑: पृथि॒व्याः। क्रन्द॒दश्वो॒ नय॑मानो रु॒वद्गौर॒न्तर्दू॒तो न रोद॑सी चर॒द्वाक् ॥
nakṣad dhotā pari sadma mitā yan bharad garbham ā śaradaḥ pṛthivyāḥ | krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk ||
नक्ष॑त्। होता॑। परि॑। सद्म॑। मि॒ता। यन्। भर॑त्। गर्भ॑म्। आ। श॒रदः॑। पृ॒थि॒व्याः। क्रन्द॑त्। अश्वः॑। नय॑मानः। रु॒वत्। गौः। अ॒न्तः। दू॒तः। न। रोद॑सी॒ इति॑। च॒र॒त्। वाक् ॥ १.१७३.३
स्वामी दयानन्द सरस्वती
फिर प्रकारान्तर से उपदेश विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
अन्तः स्थित दूत के सन्देश को सुनना
स्वामी दयानन्द सरस्वती
पुनः प्रकारान्तरेणोपदेशविषयमाह ।
हे मनुष्या यथा होताग्निर्मिता सद्म नक्षच्छरदः पृथिव्या गर्भमाभरत् नयमानोऽश्वइव क्रन्दत्। गौरिव रुवद्दूतो न वागिव वा रोदसी अन्तश्चरत्तथा भवन्तः परियन् ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of married couples are mentioned.
The fire holds many attributes. It measures stations of the altar and accepts that oblation which is given in varying seasons. As a horse carrying a rider neighs ; as a bull bellows like a messenger, as the sound pervades the earth and the heaven, similarly you should emulate their qualities.
