आ॒रे सा व॑: सुदानवो॒ मरु॑त ऋञ्ज॒ती शरु॑:। आ॒रे अश्मा॒ यमस्य॑थ ॥
āre sā vaḥ sudānavo maruta ṛñjatī śaruḥ | āre aśmā yam asyatha ||
आ॒रे। सा। वः॒। सु॒ऽदा॒न॒वः॒। मरु॑तः। ऋ॒ञ्ज॒ती। शरुः॑। आ॒रे। अश्मा॑। यम्। अस्य॑थ ॥ १.१७२.२
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
क्या तो समीप और क्या दूर
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे सुदानवो मरुतो वो युष्माकं या ऋञ्जती शरुरस्ति साऽस्मत्त आरे अस्तु। यं शस्त्रविशेषमश्मा यूयमस्यथ सोऽस्मत्त आरे अस्तु ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Company with the noble persons is desirable.
O mighty ! like the winds you are liberal benefactors. May your bright destructive weapon not hurt us. May the missles that you throw upon yonr enemies like the cloud, be available to us also ( so that we may defeat our foes).
