स्तु॒तासो॑ नो म॒रुतो॑ मृळयन्तू॒त स्तु॒तो म॒घवा॒ शम्भ॑विष्ठः। ऊ॒र्ध्वा न॑: सन्तु को॒म्या वना॒न्यहा॑नि॒ विश्वा॑ मरुतो जिगी॒षा ॥
stutāso no maruto mṛḻayantūta stuto maghavā śambhaviṣṭhaḥ | ūrdhvā naḥ santu komyā vanāny ahāni viśvā maruto jigīṣā ||
स्तु॒तासः॑। नः॒। म॒रुतः॑। मृ॒ळ॒य॒न्तु॒। उ॒त। स्तु॒तः। म॒घऽवा॑। शम्ऽभ॑विष्ठः। ऊ॒र्ध्वा। नः॒। स॒न्तु॒। को॒म्या। वना॑नि। अहा॑नि। विश्वा॑। म॒रु॒तः॒। जि॒गी॒षा ॥ १.१७१.३
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
स्तुति व अधिकाधिक शान्ति
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे मरुतोऽस्माभिः स्तुतासो भवन्तो नोऽस्मान् मृळयन्तु उतापि स्तुतस्सन्मघवा शम्भविष्ठोऽस्तु। हे मरुतो यथा नो विश्वा कोम्या जिगीषा वनान्यहान्यूर्ध्वा सन्ति तथा युष्माकमपि सन्तु ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Again the virtues of the learned persons.
Let us praise the mighty learned persons. They bestow happiness upon us. May the Honorable President of the Assembly be source of great delight to us. O heroes! may all the ensuing days bring victory and success and prove gratifying and full of enjoyment.
