इन्द्रा॑वरुण॒ नू नु वां॒ सिषा॑सन्तीषु धी॒ष्वा। अ॒स्मभ्यं॒ शर्म॑ यच्छतम्॥
indrāvaruṇa nū nu vāṁ siṣāsantīṣu dhīṣv ā | asmabhyaṁ śarma yacchatam ||
इन्द्रा॑वरुणा। नु। नु। वा॒म्। सिसा॑सन्तीषु। धी॒षु। आ। अ॒स्मभ्य॑म्। शर्म॑। य॒च्छ॒त॒म्॥
स्वामी दयानन्द सरस्वती
फिर उन से क्या-क्या सिद्ध होता है, इस विषय का उपदेश अगले मन्त्र में किया है-
हरिशरण सिद्धान्तालंकार
संविभाग व सुख
स्वामी दयानन्द सरस्वती
पुनस्ताभ्यां किं भवतीत्युपदिश्यते।
नु यतो यौ सिषासन्तीषु धीषु नु शीघ्रमस्मभ्यं शर्म आयच्छतमातनुतस्तस्माद्वां तौ मित्रावरुणौ कार्य्यसिद्धयर्थं नित्यमहं हुवे॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What is the result of their doing is taught in the 8th Mantra.
I invoke or utilize Indra and Varuna (air and water) which quickly bestow happiness upon us, for the accomplishment of various works.
