इन्द्रः॑ सहस्र॒दाव्नां॒ वरु॑णः॒ शंस्या॑नाम्। क्रतु॑र्भवत्यु॒क्थ्यः॑॥
indraḥ sahasradāvnāṁ varuṇaḥ śaṁsyānām | kratur bhavaty ukthyaḥ ||
इन्द्रः॑। स॒ह॒स्र॒ऽदाव्ना॑म्। वरु॑णः। शंस्या॑नाम्। क्रतुः॑। भ॒व॒ति॒। उ॒क्थ्यः॑॥
स्वामी दयानन्द सरस्वती
फिर इन्द्र और वरुण किस प्रकार के हैं, इस विषय का उपदेश अगले मन्त्र में किया है-
हरिशरण सिद्धान्तालंकार
ऋतु व उक्थ्य
स्वामी दयानन्द सरस्वती
पुनः कथंभूताविन्द्रावरुणावित्युपदिश्यते।
मनुष्यैर्य इन्द्रो हि सहस्रदाव्नां मध्ये क्रतुर्भवति वरुणश्च शंस्यानां मध्ये क्रतुर्भवति तस्मादयमुक्थ्योऽस्तीति बोध्यम्॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What is the nature of Indra and Varuna is taught in the fifth Mantra.
Indra (fire, electricity or sun) is a giver among the givers of thousand kinds of wealth. Varuna (Water air or moon) is to be praised among those that deserve laudation. With their help, much can be accomplished.
