प्रति॑ घो॒राणा॒मेता॑नाम॒यासां॑ म॒रुतां॑ शृण्व आय॒तामु॑प॒ब्दिः। ये मर्त्यं॑ पृतना॒यन्त॒मूमै॑र्ऋणा॒वानं॒ न प॒तय॑न्त॒ सर्गै॑: ॥
prati ghorāṇām etānām ayāsām marutāṁ śṛṇva āyatām upabdiḥ | ye martyam pṛtanāyantam ūmair ṛṇāvānaṁ na patayanta sargaiḥ ||
प्रति॑। घो॒राणा॑म्। एता॑नाम्। अ॒यासा॑म्। म॒रुता॑म्। शृ॒ण्वे॒। आ॒ऽय॒ताम्। उ॒प॒ब्दिः। ये। मर्त्य॑म्। पृ॒त॒ना॒ऽयन्त॑म्। ऊमैः॑। ऋ॒ण॒ऽवान॑म्। न। प॒तय॑न्त। सर्गैः॑ ॥ १.१६९.७
स्वामी दयानन्द सरस्वती
अब प्रकृत विषय में शूरवीर होने के गुणों को कहा है ।
हरिशरण सिद्धान्तालंकार
वासनाओं के आक्रमण से रक्षण
स्वामी दयानन्द सरस्वती
अथ प्रकृतविषये शूरवीरत्वगुणानाह ।
हे मनुष्या यथाऽहं घोराणामेतानामयासामायतां मरुतां योपब्दिरस्ति तां प्रति शृण्व ये पृतनायन्तं मर्त्यमृणावानं नोमैः सर्गैः पतयन्त तान्सेवे तथा यूयमप्याचरत ॥ ७ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of a brave person.
O men ! I hear the noise of formidable and swift moving men and women. They are mighty like the winds and serve those who annihilate their wicked enemies with their protective power. Such persons march together to meet the foes. You should also act similarly.
