क्व॑ स्विद॒स्य रज॑सो म॒हस्परं॒ क्वाव॑रं मरुतो॒ यस्मि॑न्नाय॒य। यच्च्या॒वय॑थ विथु॒रेव॒ संहि॑तं॒ व्यद्रि॑णा पतथ त्वे॒षम॑र्ण॒वम् ॥
kva svid asya rajaso mahas paraṁ kvāvaram maruto yasminn āyaya | yac cyāvayatha vithureva saṁhitaṁ vy adriṇā patatha tveṣam arṇavam ||
क्व॑। स्वि॒त्। अ॒स्य। रज॑सः। म॒हः। पर॑म्। क्व॑। अव॑रम्। म॒रु॒तः॒। यस्मि॑न्। आ॒ऽय॒य। यत्। च्य॒वय॑थ। वि॒थु॒राऽइ॑व। सम्ऽहि॑तम्। वि। अद्रि॑णा। प॒त॒थ॒। त्वे॒षम्। अ॒र्ण॒वम् ॥ १.१६८.६
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
परले पार
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे मरुतोऽस्य रजसो महस्परं क्व स्वित् क्वावरं वर्त्तत इति पृच्छामः। यस्मिन् यूयमायय यच्च्यावयथ यस्मिन् विथुरेव संहितमिदं जगद्येनाद्रिणा सह वायवस्त्वेषमर्णवं विपतथ तदेव सर्वस्य जगतो महत् कारणं वर्त्तत इत्युत्तरम् ॥ ६ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The Greatness of God is underlined.
O learned persons ! where is the Great and Efficient cause of this universe and where is the effect? This is the question we put to you. The Great and Efficient cause of the whole universe is the Brahma-God. Under His laws you come and move various articles. Under whose command, the winds come along with clouds towards the luster of the sun and the sea? The answer is God is that First Efficient cause of the universe.
