ए॒ष व॒: स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः। एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
eṣa vaḥ stomo maruta iyaṁ gīr māndāryasya mānyasya kāroḥ | eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum ||
ए॒षः। वः॒। स्तोमः॑। म॒रु॒तः॒। इ॒यम्। गीः। मा॒न्दा॒र्यस्य॑। मा॒न्यस्य॑। का॒रोः। आ। इ॒षा। या॒सी॒ष्ट॒। त॒न्वे॑। व॒याम्। वि॒द्याम॑। इ॒षम्। वृ॒जन॑म्। जी॒रऽदा॑नुम् ॥ १.१६८.१०
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
इषं, वृजनं, जीरदानुम्
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे मरुतो य एष वस्स्तोमो मान्दार्यस्य मान्यस्य कारोर्येयङ्गीर्येषा तन्वे आयासीष्ट तया वयामिषं वृजनं जीरदानुं विद्याम ॥ १० ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The noblemen are a source of happiness for all.
O great scholars ! Our this praise is meant for you. This is the refined truthful and sweet speech of a noble man which gives bliss. Well understood this fact, the speech creates wonders. Let it reach everyone of you for the welfare of physical and spiritual health. Well intentioned, we may obtain good food and strength. It subdues all foes and enhances our kindness to all living beings.
