न॒ही नु वो॑ मरुतो॒ अन्त्य॒स्मे आ॒रात्ता॑च्चि॒च्छव॑सो॒ अन्त॑मा॒पुः। ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो॑ धृष॒ता परि॑ ष्ठुः ॥
nahī nu vo maruto anty asme ārāttāc cic chavaso antam āpuḥ | te dhṛṣṇunā śavasā śūśuvāṁso rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ ||
न॒हि। नु। वः॒। म॒रु॒तः॒। अन्ति॑। अ॒स्मे इति॑। आ॒रात्ता॑त्। चि॒त्। शव॑सः। अन्त॑म्। आ॒पुः। ते। धृ॒ष्णुना॑ शव॑सा। शू॒शु॒ऽवांसः॑। अर्णः॑। न। द्वेषः॑। धृ॒ष॒ता। परि॑। स्थुः॒ ॥ १.१६७.९
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
अन्तः व बाह्य शत्रुओं का धर्षण -
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे मरुतो ये वोऽस्मे चान्ति शवसोऽन्तं नु नह्यापुर्ये चारात्ताच्चित् धृष्णुना शवसा शूशुवांसोऽर्णो न धृषता द्वेषः परिष्ठुस्त आप्ता भवेयुः ॥ ९ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The virtuous men are never overcome and they are enlightened.
O learned men, (mighty like the winds)! no persons whether they are near you and near us can surpass your strength. These persons become Aptas (absolutely truthful (true in words, mind and deeds) who increasingly develop their energy and vigor, and give up animosity.
