विश्वा॑नि भ॒द्रा म॑रुतो॒ रथे॑षु वो मिथ॒स्पृध्ये॑व तवि॒षाण्याहि॑ता। अंसे॒ष्वा व॒: प्रप॑थेषु खा॒दयोऽक्षो॑ वश्च॒क्रा स॒मया॒ वि वा॑वृते ॥
viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇy āhitā | aṁseṣv ā vaḥ prapatheṣu khādayo kṣo vaś cakrā samayā vi vāvṛte ||
विश्वा॑नि। भ॒द्रा। म॒रु॒तः॒। रथे॑षु। वः॒। मि॒थ॒स्पृध्या॑ऽइव। त॒वि॒षाणि॑। आऽहि॑ता। अंसे॑षु। आ। वः॒। प्रऽप॑थेषु। खा॒दयः॑। अक्षः॑। वः॒। च॒क्रा। स॒मया॑। वि। व॒वृ॒ते॒ ॥ १.१६६.९
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
राष्ट्र के सैनिक
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे मरुतो वो रथेषु विश्वानि भद्रा मिथस्पृध्येव तविषाण्याहिता सन्ति वोंऽसेषु च प्रपथेषु खादयः सन्ति वोऽक्षश्चक्रा समयाऽऽवि ववृते ॥ ९ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of the Maruts further developed.
The Maruts (soldiers) are mighty like the winds. All good things are in their cars, and their armies are strong. When they are on march, they are welcomed and entertained. Their axles of both the chariot wheels turn together.
