नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळ॑न्ति क्री॒ळा वि॒दथे॑षु॒ घृष्व॑यः। नक्ष॑न्ति रु॒द्रा अव॑सा नम॒स्विनं॒ न म॑र्धन्ति॒ स्वत॑वसो हवि॒ष्कृत॑म् ॥
nityaṁ na sūnum madhu bibhrata upa krīḻanti krīḻā vidatheṣu ghṛṣvayaḥ | nakṣanti rudrā avasā namasvinaṁ na mardhanti svatavaso haviṣkṛtam ||
नित्य॑म्। न। सू॒नुम्। मधु॑। बिभ्र॑तः। उप॑। क्रीळ॑न्ति। क्री॒ळाः। वि॒दथे॑षु। घृष्व॑यः। नक्ष॑न्ति। रु॒द्राः। अव॑सा। न॒म॒स्विन॑म्। न। म॒र्ध॒न्ति॒। स्वऽत॑वसः। ह॒विः॒ऽकृत॑म् ॥ १.१६६.२
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
माधुर्य व क्रीड़क की मनोवृत्ति
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे मनुष्या यूयं ये नित्यं न मधु बिभ्रतः सूनुमुप क्रीळन्ति विदथेषु घृष्वयः क्रीळा नक्षन्ति रुद्राइवावसा नमस्विनं न मर्द्धन्ति स्वतवसो हविष्कृतं रक्षन्ति तान्नित्यं सेवध्वम् ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Learned persons while give boost to noble, they are equally ferocious to the wrong-doers.
O men! you should serve the sweet tongued and good natured persons. In fact, they finish the wicked in the battle-field. Like the eternal cum noble, and dear like Pranas, such persons always bring to the performers of Yajna and liberal persons at a reasonably compromising point. They are powerful and in spite of being resourceful protect the humble man.
