भूरी॑णि भ॒द्रा नर्ये॑षु बा॒हुषु॒ वक्ष॑स्सु रु॒क्मा र॑भ॒सासो॑ अ॒ञ्जय॑:। अंसे॒ष्वेता॑: प॒विषु॑ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो॑ धिरे ॥
bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣassu rukmā rabhasāso añjayaḥ | aṁseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire ||
भूरी॑णि। भ॒द्रा। नर्ये॑षु। बा॒हुषु॑। वक्षः॑ऽसु। रु॒क्माः। र॒भ॒सासः॑। अ॒ञ्जयः॑। अंसे॑षु। एताः॑। प॒विषु॑। क्षु॒राः। अधि॑। वयः॑। न। प॒क्षान्। वि। अनु॑। श्रियः॑। धि॒रे॒ ॥ १.१६६.१०
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
सैनिकों की शोभा
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
येषां नर्येषु भूरीणि भद्रा बाहुषु वक्षःसुः रुक्मा अंसेष्वेता रभसासोऽञ्जयः पविष्वधिक्षुरा वर्त्तन्ते वयः पक्षान् न श्रियो व्यनु धिरे ॥ १० ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The qualities of benevolents underlined.
Many benevolent acts are performed by the Maruts, when they wear golden ornaments on their chests, Brilliant and conspicuous with good garlands, they have around their necks, such persons are received by the admirers because of their heroism and other good virtues. In their cultured speech, they use words thereby meaning the noble ideas. These Maruts (brave persons) spread their glory out like the birds spread out their wings.
