भूरि॑ चकर्थ॒ युज्ये॑भिर॒स्मे स॑मा॒नेभि॑र्वृषभ॒ पौंस्ये॑भिः। भूरी॑णि॒ हि कृ॒णवा॑मा शवि॒ष्ठेन्द्र॒ क्रत्वा॑ मरुतो॒ यद्वशा॑म ॥
bhūri cakartha yujyebhir asme samānebhir vṛṣabha pauṁsyebhiḥ | bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma ||
भूरि॑। च॒क॒र्थ॒। युज्ये॑भिः। अ॒स्मे इति॑। स॒मा॒नेभिः॑। वृ॒ष॒भ॒। पौंस्ये॑भिः। भूरी॑णि। हि। कृ॒णवा॑म। श॒वि॒ष्ठ॒। इन्द्र॑। क्रत्वा॑। म॒रु॒तः॒। यत्। वशा॑म ॥ १.१६५.७
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
‘शक्तिप्रदाता' प्रभु
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे वृषभ यथा त्वं समानेभिर्युज्येभिः पौंस्येभिरस्मे भूरि सुखं चकर्थ। तस्मै तुभ्यं वयं भूरीणि सुखानि कृणवाम। हे शविष्ठेन्द्र यथा त्वं क्रत्वाऽस्मान् विदुषः करोषि तथा वयं तव सेवां कुर्याम। हे मरुतो यूयं यत् कामयिष्यध्वे तद्वयमपि वशाम हि कामयेमहि ॥ ७ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The learned persons should study and teach both.
O wise men ! you shower good sermons. You bestow upon us happiness with your equally good schemes and initiated through your wisdom. You take pains for it. Likewise, we also make you happy. O mighty Indra ! as you make us learned, so let us serve you well. O learned persons ! the way you think for our benefit, likewise, let us also have the same urge for you.
