यु॒क्ता मा॒तासी॑द्धु॒रि दक्षि॑णाया॒ अति॑ष्ठ॒द्गर्भो॑ वृज॒नीष्व॒न्तः। अमी॑मेद्व॒त्सो अनु॒ गाम॑पश्यद्विश्वरू॒प्यं॑ त्रि॒षु योज॑नेषु ॥
yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ | amīmed vatso anu gām apaśyad viśvarūpyaṁ triṣu yojaneṣu ||
यु॒क्ता। मा॒ता। आ॒सी॒त्। धु॒रि। दक्षि॑णायाः। अति॑ष्ठत्। गर्भः॑। वृ॒ज॒नीषु॑। अ॒न्तरिति॑। अमी॑मेत्। व॒त्सः। अनु॑। गाम्। अ॒प॒श्य॒त्। वि॒श्व॒ऽरू॒प्य॑म्। त्रि॒षु। योज॑नेषु ॥ १.१६४.९
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
सरलता, उदारता, वेदज्ञान
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
यो गर्भो वृजनीष्वन्तरतिष्ठत् यस्य दक्षिणाया धुरि माता युक्ताऽऽसीत् वत्सो गामिवामीमेत् त्रिषु योजनेषु विश्वरूप्यमन्वपश्यत् स पदार्थविद्यां ज्ञातुमर्हति ॥ ९ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
A mother depends upon the sustaining or upholding power of the father (her husband). When mated with him, she gets pregnant and preserves in her womb with all the nerve centers set in her. It cast away all obstacles and the child that is born of this intercourses cries aloud. Likewise, this mother earth depends upon the upholding power of the sun and the clouds stand in from all directions. It roars like the calf when sees its mother. In The all a wise man sees the rays of the sun, which is like a cow. The cloud roars like the calf and rains water. Consequently the earth gets impregnated (in a sense) and produces various food grains. The matter depends upon the upholding from the Omnipotent God and produces various objects.
