इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न्। एकं॒ सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑त॒रिश्वा॑नमाहुः ॥
indram mitraṁ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān | ekaṁ sad viprā bahudhā vadanty agniṁ yamam mātariśvānam āhuḥ ||
इन्द्र॑म्। मि॒त्रम्। वरु॑णम्। अ॒ग्निम्। आ॒हुः॒। अथो॒ इति॑। दि॒व्यः। सः। सु॒ऽप॒र्णः। ग॒रुत्मा॑न्। एक॑म्। सत्। विप्राः॑। ब॒हु॒ऽधा। व॒द॒न्ति॒। अ॒ग्निम्। य॒मम्। मा॒त॒रिश्वा॑नम्। आ॒हुः॒ ॥ १.१६४.४६
स्वामी दयानन्द सरस्वती
फिर विद्वद्विषयान्तर्गत ईश्वर विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
आत्मबोध
स्वामी दयानन्द सरस्वती
पुनर्विद्वद्विषयान्तर्गतेश्वरविषयमाह ।
विप्रा इन्द्रं मित्रं वरुणमग्निमिति बहुधाऽऽहुः। अथो स दिव्यः सुपर्णो गरुत्मानस्तीति बहुधा वदन्ति एकं सद्ब्रह्म अग्निं यमं मातरिश्वानं चाहुः ॥ ४६ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes and names of God are mentioned.
God is one but the wise call Him by various names to denote, His different attributes. They call Him Indra God of supreme power or Lord of the world; Mitra-the friend of all; Varuna-the most Desirable Supreme Being; Agni-the All knowing Supreme Leader; Divya-the shining one and Garutman -The mighty universal spirit. The sages (Rishis) describe the one being in various ways calling Him, Agni-Self refulgent one, Yamathe ordainer of the world and Matarishvan-the life-energy of the universe.
