श॒क॒मयं॑ धू॒ममा॒राद॑पश्यं विषू॒वता॑ प॒र ए॒नाव॑रेण। उ॒क्षाणं॒ पृश्नि॑मपचन्त वी॒रास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ॥
śakamayaṁ dhūmam ārād apaśyaṁ viṣūvatā para enāvareṇa | ukṣāṇam pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan ||
श॒क॒ऽमय॑म्। धू॒मम्। आ॒रात्। अ॒प॒श्य॒म्। वि॒षु॒ऽवता॑। प॒रः। ए॒ना। अव॑रेण। उ॒क्षाण॑म्। पृश्नि॑म्। अ॒प॒च॒न्त॒। वी॒राः। तानि॑। धर्मा॑णि। प्र॒थ॒मानि॑। आ॒स॒न् ॥ १.१६४.४३
स्वामी दयानन्द सरस्वती
अब ब्रह्मचर्य विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
धूएँ से अग्नि का ज्ञान
स्वामी दयानन्द सरस्वती
अथ ब्रह्मचर्यविषयमाह ।
हे मनुष्या अहमाराच्छकमयं धूममपश्यमेनाऽवरेण विषूवता धूमेन परो वीराः पृश्निमुक्षाणं चापचन्त तानि धर्माणि प्रथमान्यासन्नभवन् ॥ ४३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The merits of Brahmacharya (a state of continence and chastity) highlighted.
O men ! I have closely watched the smoke of the fire of the Brahmacharya (a state of continence and chastity) which is powerful. From this pervading smoke, learned persons ripen their knowledge of the space and the clouds etc. The observance of Brahmacharya etc. was and still is the primary obligation for all.
