तस्या॑: समु॒द्रा अधि॒ वि क्ष॑रन्ति॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः। तत॑: क्षरत्य॒क्षरं॒ तद्विश्व॒मुप॑ जीवति ॥
tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaś catasraḥ | tataḥ kṣaraty akṣaraṁ tad viśvam upa jīvati ||
तस्याः॑। स॒मु॒द्राः। अधि॑। वि। क्ष॒र॒न्ति॒। तेन॑। जी॒व॒न्ति॒। प्र॒ऽदिशः॑। चत॑स्रः। ततः॑। क्ष॒र॒ति॒। अ॒क्षर॑म्। तत्। विश्व॑म्। उप॑। जी॒व॒ति॒ ॥ १.१६४.४२
स्वामी दयानन्द सरस्वती
अब वाणी के विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
अपरा विद्या व परा विद्या
स्वामी दयानन्द सरस्वती
अथ वाणीविषयमाह ।
हे मनुष्यास्तस्याः समुद्रा अधि वि क्षरन्ति तेन चतस्रः प्रदिशो जीवन्ति ततो यदक्षरं क्षरति तद्विश्वमुप जीवति ॥ ४२ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Selective words used in the speech create wonders.
O men, from the speech of learned and enlightened flow out the bunches of words and sentences. And because of their forcefulness, sincerity and effectiveness the people from all walks of life and of all races, faiths and nationalities abide by them. Out of this emerges, Indestructible Syllable Om The universe exists on that base.
