अपा॒ङ्प्राङे॑ति स्व॒धया॑ गृभी॒तोऽम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः। ता शश्व॑न्ता विषू॒चीना॑ वि॒यन्ता॒ न्य१॒॑न्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् ॥
apāṅ prāṅ eti svadhayā gṛbhīto martyo martyenā sayoniḥ | tā śaśvantā viṣūcīnā viyantā ny anyaṁ cikyur na ni cikyur anyam ||
अपा॑ङ्। प्राङ्। ए॒ति॒। स्व॒धया॑। गृ॒भी॒तः। अम॑र्त्यः। मर्त्ये॑न। सऽयो॑निः। ता। शश्व॑न्ता। वि॒षू॒चीना॑। वि॒ऽयन्ता॑। नि। अ॒न्यम्। चि॒क्युः। न। नि। चि॒क्युः॒। अ॒न्यम् ॥ १.१६४.३८
स्वामी दयानन्द सरस्वती
फिर प्रकारान्तर से उक्त विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
अक्षर पुरुष का ज्ञान कठिन है
स्वामी दयानन्द सरस्वती
पुनः प्रकारान्तरेणोक्तविषयमाह ।
यः स्वधयापाङ् प्राङेति यो गृभीतो अमर्त्यो मर्त्येन सयोनिरस्ति ता शश्वन्ता विषूचीना वियन्ता वर्त्तेते तमन्यं विद्वांसो निचिक्युरविद्वांसश्चान्यं न निचिक्युः ॥ ३८ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The soul and body are cognate; their movements.
The immortal (soul) cognate with mortal (matter) moves by the desire of enjoyment. Grown with the water and food etc. it goes to the upper or lower spheres i e. takes birth in upper and lower modes of existence. These mortal and immortal are associated with each other since times in memorial. They go everywhere together. It is only the learned wise men who know the nature of the soul, while un-enlightened know something about unanimate matter and the body made of it, but not the immortal soul.
