हि॒ङ्कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒च्छन्ती॒ मन॑सा॒भ्यागा॑त्। दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥
hiṅkṛṇvatī vasupatnī vasūnāṁ vatsam icchantī manasābhy āgāt | duhām aśvibhyām payo aghnyeyaṁ sā vardhatām mahate saubhagāya ||
हि॒ङ्ऽकृ॒ण्व॒ती। व॒सु॒ऽपत्नी॒। वसू॑नाम्। व॒त्सम्। इ॒च्छन्ती॑। मन॑सा। अ॒भि। आ। अ॒गा॒त्। दु॒हाम्। अ॒श्विऽभ्या॑म्। पयः॑। अ॒घ्न्या। इ॒यम्। सा। व॒र्ध॒ता॒म्। म॒ह॒ते। सौभ॑गाय ॥ १.१६४.२७
स्वामी दयानन्द सरस्वती
अब गौ और पृथिवी के विषय को अगले मन्त्र में कहते हैं ।
हरिशरण सिद्धान्तालंकार
वेदज्ञान का साधन व लाभ
स्वामी दयानन्द सरस्वती
अथ गोः पृथिव्याश्च विषयमाह ।
यथा हिङ्कृण्वती मनसा वत्समिच्छन्तीयमघ्न्या गौरभ्यागात्। याऽश्विभ्यां पयो दुहां वर्त्तमाना भूरस्ति सा वसूनां वसुपत्नी महते सौभगाय वर्द्धताम् ॥ २७ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The wealth of cow progeny be increased.
This inviolable cow comes to her calf loving and seeks it with no diversion. It is the producer and is storehouse of good food like milk, curds, ghee etc. In the similar way, is the earth, the protector of the treasures of the fire and other substances. She takes water from the sun and the air. May that inviolable cow or the earth grow for great and good prosperity. It is she that gives good milk to Ashvins (2)—teachers, preachers and others for the growth of their body and mind. May she prosper to our greater advantage.
