त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे। उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र॑म् ॥
trīṇi ta āhur divi bandhanāni trīṇy apsu trīṇy antaḥ samudre | uteva me varuṇaś chantsy arvan yatrā ta āhuḥ paramaṁ janitram ||
त्रीणि॑। ते॒। आ॒हुः॒। दि॒वि। बन्ध॑नानि। त्रीणि॑। अ॒प्ऽसु। त्रीणि॑। अ॒न्तरिति॑। स॒मु॒द्रे। उ॒तऽइ॑व। मे॒। वरु॑णः। छ॒न्त्सि॒। अ॒र्व॒न्। यत्र॑। ते॒। आ॒हुः। प॒र॒मम्। ज॒नित्र॑म् ॥ १.१६३.४
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
नवधा भक्ति - नौ व्रत
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे अर्वन् यत्र ते परमं जनित्रमाहुस्तत्र ममाप्यस्ति वरुणस्त्वं यथा छन्त्सि तथाऽहं छन्दयामि यथा ते त्रीण्यन्तस्समुद्रे त्रीण्यप्सु त्रीणि दिवि च बन्धनान्याहुरुतेव मे सन्ति ॥ ४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of learned man are underlined.
O learned wise person! my excellent birth is the same as they say is of yours. You as Varuna-most acceptable, give strength to all. Let me also be like that. As you have three kinds of bonds or causes in the firmament, three in the water and three in the shining fire, so also have I.
