यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य। यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒३॒॑ तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
yad vājino dāma saṁdānam arvato yā śīrṣaṇyā raśanā rajjur asya | yad vā ghāsya prabhṛtam āsye tṛṇaṁ sarvā tā te api deveṣv astu ||
यत्। वा॒जिनः॑। दाम॑। स॒म्ऽदान॑म्। अर्व॑तः। या। शी॒र्ष॒ण्या॑। र॒श॒ना। रज्जुः॑। अ॒स्य॒। यत्। वा॒। घ॒। अ॒स्य॒। प्रऽभृ॑तम्। आ॒स्ये॑। तृण॑म्। सर्वा॑। ता। ते॒। अपि॑। दे॒वेषु। अ॒स्तु॒ ॥ १.१६२.८
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
बन्धन व दिव्यता
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे विद्वन् अस्यार्वतो वाजिनो यत्सन्दानं दाम या शीर्षण्या रशना रज्जुर्यद्वास्य घास्ये तृणं प्रभृतमस्तु तत्सर्वा ते देवेष्वपि सन्तु ॥ ८ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The horse power should be powerful.
The fleet of horses is controlled by holding of bridles and saddles placed thereon. To make it strong, the grass and cereals are fed to them. Likewise, the learned people control and regulate their power of senses and take nourishing diet.
