ए॒ष च्छाग॑: पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः। अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे॑नं सौश्रव॒साय॑ जिन्वति ॥
eṣa cchāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ | abhipriyaṁ yat puroḻāśam arvatā tvaṣṭed enaṁ sauśravasāya jinvati ||
ए॒षः। छागः॑। पु॒रः। अश्वे॑न। वा॒जिना॑। पू॒ष्णः। भ॒गः। नी॒य॒ते॒। वि॒श्वऽदे॑व्यः। अ॒भि॒ऽप्रिय॑म्। यत्। पु॒रो॒ळाश॑म्। अर्व॑ता। त्वष्टा॑। इत्। ए॒न॒म्। सौ॒श्र॒व॒साय॑। जि॒न्व॒ति॒ ॥ १.१६२.३
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
शत्रुच्छेदक [छाग]
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे विद्वन् येन पुरुषेण वाजिनाऽश्वेन सह एष विश्वदेव्यः पूष्णो भागः छागः पुरो नीयते यद्यस्त्वष्टा सौश्रवसायार्वतैनमभिप्रियं पुरोडाशमिज्जिन्वति स सुखी जायते ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The horses (automation equipment) be powerful.
The goat is possessed of useful properties. It yields milk as a nutritive food for the horses. The best cereal made into pleasant food is possible only when cooked by an. expert cook according to the techniques prescribed. (Based on Pt. Guru Datta's M.A.'s translation in the Terminology of the Vedas and European Scholars).
