यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑। स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥
yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda | sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi ||
यत्। ते॒। सा॒दे। मह॑सा। शूकृ॑तस्य। पार्ष्ण्या॑। वा॒। कश॑या। वा॒। तु॒तोद॑। स्रु॒चाऽइ॑व। ता। ह॒विषः॑। अ॒ध्व॒रेषु॑। सर्वा॑। ता। ते॒। ब्रह्म॑णा। सू॒द॒या॒मि॒ ॥ १.१६२.१७
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
'सामृत' पाणि से दिया गया दण्ड
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे विद्वन् यद्यस्ते सादे महसा बलेन शूकृतस्य पार्ष्ण्या वा कशयाऽश्वं तुतोद वाऽध्वरेषु हविषः स्रुचेव ता तानि तुतोद ता सर्वा ते ब्रह्मणाऽहं सूदयामि ॥ १७ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The accouters for vehicles should be good.
A learned person goads a horse for speedy race in urgency. It is like putting the oblations ladle at the Yajnas (non violent sacrifices) with my wealth. And ultimately the oblations might vanish. You likewise make advance in other ventures in aeronautics.
