इ॒दमु॑द॒कं पि॑ब॒तेत्य॑ब्रवीतने॒दं वा॑ घा पिबता मुञ्ज॒नेज॑नम्। सौध॑न्वना॒ यदि॒ तन्नेव॒ हर्य॑थ तृ॒तीये॑ घा॒ सव॑ने मादयाध्वै ॥
idam udakam pibatety abravītanedaṁ vā ghā pibatā muñjanejanam | saudhanvanā yadi tan neva haryatha tṛtīye ghā savane mādayādhvai ||
इ॒दम्। उ॒द॒कम्। पि॒ब॒त॒। इति॑। अ॒ब्र॒वी॒त॒न॒। इ॒दम्। वा॒। घ॒। पि॒ब॒त॒। मु॒ञ्ज॒ऽनेज॑नम्। सौध॑न्वनाः। यदि॑। तत्। नऽइ॑व। हर्य॑थ। तृ॒तीये॑। घ॒। सव॑ने। मा॒द॒या॒ध्वै॒ ॥ १.१६१.८
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
मुञ्जनेजन का पान
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे सौधन्वनाः सद्वैद्या यूयं पथ्यार्थिभ्य इदमुदकं पिबत इदं मुञ्जनेजनं पिबत वा नेव पिबतेति घैवाब्रवीतन यदि तद्धर्यथ तर्हि तृतीये सवने घैव सततं मादयाध्वै ॥ ८ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
In the praise of medical men.
O good vaidyas (physicians) ! (who are also expert archers)! you give instructions to your patients like drink this water, or drink the water purified with Munja grass or do not drink this or that beyerage. If you do not want anything, be exhilarated in the third state of Bliss which takes you away from all miseries — in an emancipated state.
