अ॒यं ते॒ स्तोमो॑ अग्रि॒यो हृ॑दि॒स्पृग॑स्तु॒ शंत॑मः। अथा॒ सोमं॑ सु॒तं पि॑ब॥
ayaṁ te stomo agriyo hṛdispṛg astu śaṁtamaḥ | athā somaṁ sutam piba ||
अ॒यम्। ते॒। स्तोमः॑। अ॒ग्रि॒यः। हृ॒दि॒ऽस्पृक्। अ॒स्तु॒। शम्ऽत॑मः। अथ॑। सोम॑म्। सु॒तम्। पि॒ब॒॥
स्वामी दयानन्द सरस्वती
उक्त वायु कैसे गुणवाला है, इस विषय का उपदेश अगले मन्त्र में किया है-
हरिशरण सिद्धान्तालंकार
सोमपान का साधन
स्वामी दयानन्द सरस्वती
स कीदृग्गुणोऽस्तीत्युपदिश्यते।
मनुष्यैर्यथाऽयं वायुः पूर्वं सुतं सोमं पिबाथेत्यनन्तरं ते तस्याग्रियो हृदिस्पृक् शंतमः स्तोमो भवेत् तथाऽनुष्ठातव्यम्॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Men should behave like the air that drinks the sap of all things and then whose glory is excellent and which touches the heart, is the giver of happiness and peace.
