दी॒र्घत॑मा मामते॒यो जु॑जु॒र्वान्द॑श॒मे यु॒गे। अ॒पामर्थं॑ य॒तीनां॑ ब्र॒ह्मा भ॑वति॒ सार॑थिः ॥
dīrghatamā māmateyo jujurvān daśame yuge | apām arthaṁ yatīnām brahmā bhavati sārathiḥ ||
दी॒र्घऽत॑माः। मा॒म॒ते॒यः। जु॒जु॒र्वान्। द॒श॒मे। यु॒गे। अ॒पाम्। अर्थ॑म्। य॒तीना॑म्। ब्र॒ह्मा। भ॒व॒ति॒। सार॑थिः ॥ १.१५८.६
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
मामतेय Vs पुरुषार्थ साधक
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
यो दीर्घतमा मामतेयो दशमे युगे जुजुर्वान् जायते। यश्च सारथिरिवाऽपां यतीनामर्थमाप्नोति स ब्रह्मा भवति ॥ ६ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The greedy are destined to unhappiness.
The man who has too much attachment and selfishness remains in long darkness. He becomes ill now and then. One who fulfils the objects of the Sanyasis, one who pervades in the wisdom, special knowledge and Yoga or are experts in these things, he becomes like a guide or charioteer, the Brahma or the knower of all the Vedas.
