पी॒पाय॑ धे॒नुरदि॑तिर्ऋ॒ताय॒ जना॑य मित्रावरुणा हवि॒र्दे। हि॒नोति॒ यद्वां॑ वि॒दथे॑ सप॒र्यन्त्स रा॒तह॑व्यो॒ मानु॑षो॒ न होता॑ ॥
pīpāya dhenur aditir ṛtāya janāya mitrāvaruṇā havirde | hinoti yad vāṁ vidathe saparyan sa rātahavyo mānuṣo na hotā ||
पी॒पाय॑। धे॒नुः। अदि॑तिः। ऋ॒ताय॑। जना॑य। मि॒त्रा॒व॒रु॒णा॒। ह॒विः॒ऽदे। हि॒नोति॑। यत्। वा॒म्। वि॒दथे॑। स॒प॒र्यन्। सः। रा॒तऽह॑व्यः। मानु॑षः। न। होता॑ ॥ १.१५३.३
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
'रातहव्य, मानुष, होता'
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे मित्रावरुणा यद्योऽदितिर्धेनुरिव हविर्दे ऋताय जनाय सुम्नं पीपाय विदथे वां सपर्यन् रातहव्यो होता मानुषो न हिनोति स जन उत्तमो भवति ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The Mitra Varuno are great indeed Reasons.
O preachers of truth ! one, who creates greater happiness in truthful learned performers of the Yajnas, and is undoubtedly a liberal and essentially good man. Equally again, a man is good and virtuous, person when he joins you in the act of the propagation of knowledge. Like a media man he who always accepts the truth and disseminates it admirably.
