प्र सा क्षि॒तिर॑सुर॒ या महि॑ प्रि॒य ऋता॑वानावृ॒तमा घो॑षथो बृ॒हत्। यु॒वं दि॒वो बृ॑ह॒तो दक्ष॑मा॒भुवं॒ गां न धु॒र्युप॑ युञ्जाथे अ॒पः ॥
pra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat | yuvaṁ divo bṛhato dakṣam ābhuvaṁ gāṁ na dhury upa yuñjāthe apaḥ ||
प्र। सा। क्षि॒तिः। अ॒सु॒र॒। या। महि॑। प्रि॒या। ऋत॑ऽवानौ। ऋ॒तम्। आ। घो॒ष॒थः॒। बृ॒हत्। यु॒वम्। दि॒वः। बृ॒ह॒तः॒। दक्ष॑म्। आ॒ऽभुव॑म्। गाम्। न। धु॒रि। उप॑। यु॒ञ्जा॒थे॒ इति॑। अ॒पः ॥ १.१५१.४
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ।
हरिशरण सिद्धान्तालंकार
बृहत् ऋतम्
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे ऋतावानावसुर युवं यतो बृहतो दिवो दक्षमपश्च धुर्याभुवं गां नोपयुञ्जाथे बृहदृतमा घोषथस्तस्माद्युवां या महि प्रिया क्षितिस्सा प्राप्नोतु ॥ ४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
A person of good conduct and thoughts is admired.
O men of truthful conduct! you are powerful like the Pranas (vital energy). You inject the strength and truth of the great light of the State in the work of administration, like a strong bullock is yoked in the cart. You proclaim great truth before the public. Let this earth which gives happiness, be controlled by you.
