आ वां॑ भूषन्क्षि॒तयो॒ जन्म॒ रोद॑स्योः प्र॒वाच्यं॑ वृषणा॒ दक्ष॑से म॒हे। यदी॑मृ॒ताय॒ भर॑थो॒ यदर्व॑ते॒ प्र होत्र॑या॒ शिम्या॑ वीथो अध्व॒रम् ॥
ā vām bhūṣan kṣitayo janma rodasyoḥ pravācyaṁ vṛṣaṇā dakṣase mahe | yad īm ṛtāya bharatho yad arvate pra hotrayā śimyā vītho adhvaram ||
आ। वा॒म्। भू॒ष॒न्। क्षि॒तयः॑। जन्म॑। रोद॑स्योः। प्र॒ऽवाच्य॑म्। वृ॒ष॒णा॒। दक्ष॑से। म॒हे। यत्। ई॒म्। ऋ॒ताय॑। भर॑थः। यत्। अर्व॑ते। प्र। होत्र॑या। शिम्या॑। वी॒थः॒। अ॒ध्व॒रम् ॥ १.१५१.३
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ।
हरिशरण सिद्धान्तालंकार
ऋत व अध्वर
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे वृषणा यद्ये रोदस्योर्मध्ये वर्त्तमानाः क्षितयो महे दक्षसे वां युवयोः प्रवाच्यं जन्म भूषन् तत्सङ्गेन यद्यतोऽर्वत ऋताय होत्रया शिम्याऽध्वरं युवामाभरथः। ई प्रवीथः। तस्माद्भवन्तौ प्रशंसनीयौ स्तः ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Ordained to adore the preacher and teacher.
O disseminators of knowledge (teachers and preachers)! you are praiseworthy as persons living in celestial space glorify and adorn your admirable birth (from the womb of knowledge or wisdom. It is aimed at acquiring more vigor. The truthful and enlightened persons, performing the acceptable noble acts uphold if from all sides.
