स च॒न्द्रो वि॑प्र॒ मर्त्यो॑ म॒हो व्राध॑न्तमो दि॒वि। प्रप्रेत्ते॑ अग्ने व॒नुष॑: स्याम ॥
sa candro vipra martyo maho vrādhantamo divi | pra-pret te agne vanuṣaḥ syāma ||
सः। च॒न्द्रः। वि॒प्र॒। मर्त्यः॑। म॒हः। व्राध॑न्ऽतमः। दि॒वि। प्रऽप्र॑। इत्। ते॒। अ॒ग्ने॒। व॒नुषः॑। स्याम ॥ १.१५०.३
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
चन्द्र- मह-व्राधन्तम
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे अग्ने विद्वन् यथा वयं वनुषस्ते तवोपकारकाः प्रप्रेत् स्याम। हे विप्र यथा स मर्त्यो व्राधन्तमो महश्चन्द्रो दिवीव वर्त्तते तथा त्वं वर्त्तस्व ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The virtuous Ged is again adored.
O God ! you are store house of knowledge. May we always think or do good to you who distribute your wealth among the deserving persons. O wise man! I have advanced very forward physically, intellectually and spiritually and remain in the focus for knowledge and wisdom. It is just like the great God, who gives happiness to all. We should also behave and emulate properly.
