स जाय॑मानः पर॒मे व्यो॑मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने। अ॒स्य क्रत्वा॑ समिधा॒नस्य॑ म॒ज्मना॒ प्र द्यावा॑ शो॒चिः पृ॑थि॒वी अ॑रोचयत् ॥
sa jāyamānaḥ parame vyomany āvir agnir abhavan mātariśvane | asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat ||
सः। जाय॑मानः। प॒र॒मे। विऽओ॑मनि। आ॒विः। अ॒ग्निः। अ॒भ॒व॒त्। मा॒त॒रिश्व॑ने। अ॒स्य। क्रत्वा॑। स॒म्ऽइ॒धा॒नस्य॑। म॒ज्मना॑। प्र। द्यावा॑। शो॒चिः। पृ॒थि॒वी इति॑। अ॒रो॒च॒य॒त् ॥ १.१४३.२
स्वामी दयानन्द सरस्वती
अब ईश्वरविषय अगले मन्त्र में कहते हैं ।
हरिशरण सिद्धान्तालंकार
पवित्रता व प्रकाश
स्वामी दयानन्द सरस्वती
अथेश्वरविषयमाह ।
यो मातरिश्वनेऽग्निरिव परमे व्योमनि जायमानो न आविरभवत्। तस्यास्य समिधानस्य जनस्य शोचिः क्रत्वा मज्मना च द्यावा पृथिवी प्रारोचयत्, स सर्वेषां कल्याणकारी जायते ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The virtues of a noble person defined.
A learned man always feels presence of the Omnipresent God. He is the Protector of all, manifests His glory like fire blowing in face of air with radiance. Such an enlightened person kindled by incessant efforts and knowledge illuminates the heaven and the earth. Such a man becomes the benefactor of all.
