आ भन्द॑माने॒ उपा॑के॒ नक्तो॒षासा॑ सु॒पेश॑सा। य॒ह्वी ऋ॒तस्य॑ मा॒तरा॒ सीद॑तां ब॒र्हिरा सु॒मत् ॥
ā bhandamāne upāke naktoṣāsā supeśasā | yahvī ṛtasya mātarā sīdatām barhir ā sumat ||
आ। भन्द॑माने॒ इति॑। उपा॑के॒ इति॑। नक्तो॒षसा॑। सु॒ऽपेष॑सा। य॒ह्वी इति॑। ऋ॒तस्य॑। मा॒तरा॑। सीद॑ताम्। ब॒र्हिः। आ। सु॒ऽमत् ॥ १.१४२.७
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
दिन-रात
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे मनुष्या भवन्तो यथा ऋतस्य मातरा यह्वी उपाके सुपेशसा भन्दमाने नक्तोषासा आसीदतां तद्वदासुमदबर्हिः प्राप्नुवन्तु ॥ ७ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The learned should exhort common man to make his home life decent.
O men and women ! you should have a decent home life where you are joyous and have nice accommodation. Like day and night, the learned should preach all to lead truthful and well-knit life in the homes.
