ई॒ळि॒तो अ॑ग्न॒ आ व॒हेन्द्रं॑ चि॒त्रमि॒ह प्रि॒यम्। इ॒यं हि त्वा॑ म॒तिर्ममाच्छा॑ सुजिह्व व॒च्यते॑ ॥
īḻito agna ā vahendraṁ citram iha priyam | iyaṁ hi tvā matir mamācchā sujihva vacyate ||
ई॒ळि॒तः। अ॒ग्ने॒। आ। व॒ह॒। इन्द्र॑म्। चि॒त्रम्। इ॒ह। प्रि॒यम्। इ॒यम्। हि। त्वा॒। म॒तिः। मम॑। अच्छ॑। सु॒ऽजि॒ह्व॒। व॒च्यते॑ ॥ १.१४२.४
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
ज्ञानवर्धक, प्रीणित करनेवाला धन
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे सुजिह्वाऽग्ने ईळितस्त्वमिव प्रियं चित्रमिन्द्रमावह या ममेयं मतिस्त्वयाच्छ वच्यते सा हि त्वा प्राप्नोतु ॥ ४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
A learned person is admired.
O enlightened leader ! your soul is illumined and bright like the sun. Your speech is sweet, and hence it is praised by us. Bring us in this life, majestic wealth of all kinds, mundane and spiritual. Let this my intellect and praise reach you well.
