प्र यत्पि॒तुः प॑र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो॑ वी॒रुधो॒ दंसु॑ रोहति। उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदिद्यवि॑ष्ठो अभवद्घृ॒णा शुचि॑: ॥
pra yat pituḥ paramān nīyate pary ā pṛkṣudho vīrudho daṁsu rohati | ubhā yad asya januṣaṁ yad invata ād id yaviṣṭho abhavad ghṛṇā śuciḥ ||
प्र। यत्। पि॒तुः। प॒र॒मात्। नी॒यते॑। परि॑। आ। पृ॒क्षुधः॑। वी॒रुधः॑। दम्ऽसु॑। रो॒ह॒ति॒। उ॒भा। यत्। अ॒स्य॒। ज॒नुष॑म्। यत्। इन्व॑तः। आत्। इत्। यवि॑ष्ठः। अ॒भ॒व॒त्। घृ॒णा। शुचिः॑ ॥ १.१४१.४
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
'यविष्ठ, घृणा (वान्), शुचि'
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
पुरुषेण परमात् यदस्य पितुः प्रणीयते यो दंसु पृक्षुधो वीरुधः पर्य्यारोहत्यादिन्वतो यज्जनुषमभवत् यद्यः शुचिर्घृणाऽभवत् तावुभा इदेव यविष्ठो जनः प्राप्नुयात् ॥ ४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Significance of good food and herbs is underlined.
Man gets corn and other food material after hard labor. Some eatable creepers even satisfy hunger and are produced at homes. When a man takes and the medicines made out of the herbs etc. he becomes strong clean proper well-cooked food and illustrious.
