तम॒ग्रुव॑: के॒शिनी॒: सं हि रे॑भि॒र ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषी॒: प्रायवे॒ पुन॑:। तासां॑ ज॒रां प्र॑मु॒ञ्चन्ने॑ति॒ नान॑द॒दसुं॒ परं॑ ज॒नय॑ञ्जी॒वमस्तृ॑तम् ॥
tam agruvaḥ keśinīḥ saṁ hi rebhira ūrdhvās tasthur mamruṣīḥ prāyave punaḥ | tāsāṁ jarām pramuñcann eti nānadad asum paraṁ janayañ jīvam astṛtam ||
तम्। अ॒ग्रुवः॑। के॒शिनीः॑। सम्। हि। रे॒भि॒रे। ऊ॒र्ध्वाः। त॒स्थुः॒। म॒म्रुषीः॑। प्र। आ॒यवे॑। पुन॒रिति॑। तासा॑म्। ज॒राम्। प्र॑ऽमु॒ञ्चन्। ए॒ति॒। नान॑दत्। असु॑म्। पर॑म्। ज॒नय॑न्। जी॒वम्। अस्तृ॑तम् ॥ १.१४०.८
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
मृत्यु से जीवन की ओर
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
या अग्रुवः केशिनीस्तं संरेभिरे ता हि प्रायवे मम्रुषीः पुनरूर्ध्वास्तस्थुः। योऽस्तृतं परमसुं जीवं नानदत् तासां जरां प्रमुञ्चन् विद्या जनयन् सुशिक्षाः प्रचारयति स उत्तमं जन्मैति ॥ ८ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Learned girls' Brahmacharya (Celibacy) is underlined.
Girls who march forward and lead their groups because of their qualities and have beautiful look of hairs, they get highly learned husbands. Such women converse with them in sweet and loving language. They feel sore at separation from their husbands and look like lifeless human beings. But on return of their husbands, they are much elevated and delighted. A good husband teaches her about the immortal soul and freeing her from pre-mature fear of old age and even of death. He gives good education to her life partner so that she has her re-birth as a happy human being.
