आद॑स्य॒ ते ध्व॒सय॑न्तो॒ वृथे॑रते कृ॒ष्णमभ्वं॒ महि॒ वर्प॒: करि॑क्रतः। यत्सीं॑ म॒हीम॒वनिं॒ प्राभि मर्मृ॑शदभिश्व॒सन्त्स्त॒नय॒न्नेति॒ नान॑दत् ॥
ād asya te dhvasayanto vṛtherate kṛṣṇam abhvam mahi varpaḥ karikrataḥ | yat sīm mahīm avanim prābhi marmṛśad abhiśvasan stanayann eti nānadat ||
आत्। अ॒स्य॒। ते। ध्व॒सय॑न्तः। वृथा॑। ई॒र॒ते॒। कृ॒ष्णम्। अभ्व॑म्। महि॑। वर्पः॑। करि॑क्रतः। यत्। सी॒म्। म॒हीम्। अ॒वनि॑म्। प्र। अ॒भि। मर्मृ॑शत्। अ॒भि॒ऽश्व॒सन्। स्त॒नयन्। एति॑। नान॑दत् ॥ १.१४०.५
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
सच्चा कर्मयोगी
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
यद्ये कृष्णमभ्वं महि वर्पो ध्वसयन्तः करिक्रतो वृथा प्रेरते तेऽस्य मोक्षस्य प्राप्तिं नार्हन्ति यो महीमवनिमभिमर्मृशदभिश्वसन् नानदत् स्तनयन् शुभान् गुणान् सीमेति आत् स मुक्तिमाप्नोति ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The path of final emancipation (MOKSHA ) is underlined here.
Persons not serious for attaining the emancipation but trying to create gloom everywhere place themselves in false and vain activities. But one who faces all challenges, he deservedly attains salvation. Such a person works hard with necessary breath-taking (Pranayama) exercises. Such a person thunders like the lightning and roars aloud during his preaching of the eternal message of the Vedas.
