रथा॑य॒ नाव॑मु॒त नो॑ गृ॒हाय॒ नित्या॑रित्रां प॒द्वतीं॑ रास्यग्ने। अ॒स्माकं॑ वी॒राँ उ॒त नो॑ म॒घोनो॒ जनाँ॑श्च॒ या पा॒रया॒च्छर्म॒ या च॑ ॥
rathāya nāvam uta no gṛhāya nityāritrām padvatīṁ rāsy agne | asmākaṁ vīrām̐ uta no maghono janām̐ś ca yā pārayāc charma yā ca ||
रथा॑य। नाव॑म्। उ॒त। नः॒। गृ॒हाय॑। नित्य॑ऽअरित्राम्। प॒त्ऽवती॑म्। रा॒सि॒। अ॒ग्ने॒। अ॒स्माक॑म्। वी॒रान्। उ॒त। नः॒। म॒घोनः॑। जना॑न्। च॒। या। पा॒रया॑त्। शर्म॑। या। च॒ ॥ १.१४०.१२
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
शरीररूप नाव
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे अग्ने विद्वँस्त्वं या अस्माकं वीरानुत मघोनो जनान्नोऽस्माँश्च समुद्रं पारयात् या च नः शर्मागमयेत् तां नित्यारित्रां पद्वतीं नावं नो रथायोत गृहाय रासि ॥ १२ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Our heroes and wealthy persons should go abroad.
You are a learned artist. O our leader! you arrange us a big boat or steamer equipped with oars, wheels and other implements. That may take across the ocean our soldiers, our wealthy friends and scholars possessing the wealth of knowledge. Also be a source of joy to us, at home and abroad.
