अ॒स्माक॑मग्ने म॒घव॑त्सु दीदि॒ह्यध॒ श्वसी॑वान्वृष॒भो दमू॑नाः। अ॒वास्या॒ शिशु॑मतीरदीदे॒र्वर्मे॑व यु॒त्सु प॑रि॒जर्भु॑राणः ॥
asmākam agne maghavatsu dīdihy adha śvasīvān vṛṣabho damūnāḥ | avāsyā śiśumatīr adīder varmeva yutsu parijarbhurāṇaḥ ||
अ॒स्माक॑म्। अ॒ग्ने॒। म॒घव॑त्ऽसु। दी॒दि॒हि॒। अध॑। श्वसी॑वान्। वृ॒ष॒भः। दमू॑नाः। अ॒व॒ऽअस्य॑। शिशु॑ऽमतीः। अ॒दी॒देः॒। वर्म॑ऽइव। यु॒त्ऽसु। प॒रि॒ऽजर्भु॑राणः ॥ १.१४०.१०
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
'श्वसीवान्, वृषभो दमूना'
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे अग्ने वृषभो दमूना श्वसीवान् परजर्भुराणस्त्वमस्माकं युत्सु मघवत्सु वर्मेव शिशुमतीर्दीदिहि। अधे दुःखान्यवास्यसुखान्यदीदेः ॥ १० ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The call to fight injustice is further toned up.
O learned leader! being showerer of blessings, you are a man of self-control, vivifying and nourishing. O learned person! you strengthen all nice persons from all sides, visit our opulent abodes and protect mothers with their infants. As an armour protects the body in fighting, O learned man! you ward off all miseries and give us joy and delight. You shower blessings on good persons and observe necessary restraints.
