विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑। पिबा॑ मि॒त्रस्य॒ धाम॑भिः॥
viśvebhiḥ somyam madhv agna indreṇa vāyunā | pibā mitrasya dhāmabhiḥ ||
विश्वे॑भिः। सो॒म्यम्। मधु॑। अग्ने॑। इन्द्रे॑ण। वा॒युना॑। पिब॑। मि॒त्रस्य॑। धाम॑ऽभिः॥
स्वामी दयानन्द सरस्वती
किसके साथ में यह विद्युत् अग्नि क्रियाओं की सिद्धि करानेवाला होता है, सो अगले मन्त्र में कहा है-
हरिशरण सिद्धान्तालंकार
दिव्यता का निधान 'सोम'
स्वामी दयानन्द सरस्वती
केन सहैतत् क्रियाहेतुर्भवतीत्युपदिश्यते।
अयमग्निरिन्द्रेण वायुना सह मित्रस्य विश्वेभिर्धामभिः सोम्यं मधु पिबति॥१०॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
With what is all this accomplished is taught in the tenth Mantra—
This Agni (whether visible or invisible) with air when properly used is the cause of much prosperity and with all the places or splendors of the Prana takes sweet juice which gives peace.
