यु॒वां स्तोमे॑भिर्देव॒यन्तो॑ अश्विनाऽऽश्रा॒वय॑न्त इव॒ श्लोक॑मा॒यवो॑ यु॒वां ह॒व्याभ्या॒३॒॑यव॑:। यु॒वोर्विश्वा॒ अधि॒ श्रिय॒: पृक्ष॑श्च विश्ववेदसा। प्रु॒षा॒यन्ते॑ वां प॒वयो॑ हिर॒ण्यये॒ रथे॑ दस्रा हिर॒ण्यये॑ ॥
yuvāṁ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṁ havyābhy āyavaḥ | yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā | pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye ||
यु॒वाम्। सोमे॑भिः। दे॒व॒ऽयन्तः॑। अ॒श्वि॒ना॒। आ॒श्रा॒वय॑न्तःऽइव। श्लोक॑म्। आ॒यवः॑। यु॒वाम्। ह॒व्या। अ॒भि। आ॒यवः॑। यु॒वोः। विश्वाः॑। अधि॑। श्रियः॑। पृक्षः॑। च॒। वि॒श्व॒ऽवे॒द॒सा॒। प्रु॒षा॒यन्ते॑। वा॒म्। प॒वयः॑। हि॒र॒ण्यये॑। रथे॑। द॒स्रा॒। हि॒र॒ण्यये॑ ॥ १.१३९.३
स्वामी दयानन्द सरस्वती
अब विद्वानों के विषय में कहा है ।
हरिशरण सिद्धान्तालंकार
सब श्रियों के आधारभूत 'प्राणापान'
स्वामी दयानन्द सरस्वती
अथ विद्वद्विषयमाह ।
हे अश्विना श्लोकमाश्रावयन्त इव स्तोमेभिर्युवां देवयन्तो जना युवामभि हव्यायवो न केवलमेतदेवापि तु हे दस्रा विश्ववेदसा यथा वां हिरण्यये रथे पवयः प्रुषायन्ते तथा युवोः सहायेन हिरण्यये रथे विश्वा अधिश्रियः पृक्षश्चायवोऽभूवन् ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of learned persons are described.
O learned men ! you are the harbingers of knowledge and justice. Persons who possess an urge to glorify you with their praises and want to have your company, they come to you with their oblations in the Yajna. We seek your help in it. You ward off all miseries and are endowed with complete knowledge. Like honey, you speak sweet and purposeful. With your help, a man can get all sorts of wealth during his life journey.
