अ॒स्या ऊ॒ षु ण॒ उप॑ सा॒तये॑ भु॒वोऽहे॑ळमानो ररि॒वाँ अ॑जाश्व श्रवस्य॒ताम॑जाश्व। ओ षु त्वा॑ ववृतीमहि॒ स्तोमे॑भिर्दस्म सा॒धुभि॑:। न॒हि त्वा॑ पूषन्नति॒मन्य॑ आघृणे॒ न ते॑ स॒ख्यम॑पह्नु॒वे ॥
asyā ū ṣu ṇa upa sātaye bhuvo heḻamāno rarivām̐ ajāśva śravasyatām ajāśva | o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ | nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve ||
अ॒स्याः। ऊँ॒ इति॑। सु। नः॒। उप॑। सा॒तये॑। भु॒वः॒। अहे॑ळमानः। र॒रि॒ऽवान्। अ॒ज॒ऽअ॒श्व॒। श्र॒व॒स्य॒ताम्। अ॒ज॒ऽअ॒श्व॒। ओ इति॑। सु। त्वा॒। व॒वृ॒ती॒म॒हि॒। स्तोमे॑ऽभिः। द॒स्म॒। सा॒धुऽभिः॑। न॒हि। त्वा॒। पू॒ष॒न्। अ॒ति॒ऽमन्ये॑। आ॒घृ॒णे॒। न। ते॒। स॒ख्यम्। अ॒प॒ऽह्नु॒वे ॥ १.१३८.४
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
प्रभु की मित्रता
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे पूषन्नजाश्व श्रवस्यतामजाश्वेव त्वं नोऽस्याः प्रज्ञायाः सातये ररिवानहेडमानः सूपभुवः। हे आघृणे पूषन्नहं ते तव सख्यं नापह्नुवे त्वा नह्यतिमन्ये ओ दस्म स्तोमेभिः साधुभिः सह वर्त्तमाना वयमु त्वा त्वां सुववृतीमहि ॥ ४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Again in the praise of Pushan.
O Pushan! you possess animals goats and horses. You are respected and never overlooked by us; hence benign to us. We seek your wealth of all kinds for the distribution and dissemination of this intelligence or knowledge. We are always a liberal donor. We have recourse to you with pious praises. O thrasher of all misfortunes! I never offended you in any way. O Pūshan, shining all-round due to your virtue, I never disregard and conceal your friendship.
